Original

स्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम् ।देवदानवयक्षाणां मानवानां च साधनम् ॥ ४१ ॥

Segmented

स्रष्टारम् वारिधाराणाम् भुवः च प्रकृतिम् पराम् देव-दानव-यक्षाणाम् मानवानाम् च साधनम्

Analysis

Word Lemma Parse
स्रष्टारम् स्रष्टृ pos=n,g=m,c=2,n=s
वारिधाराणाम् वारिधार pos=n,g=m,c=6,n=p
भुवः भू pos=n,g=f,c=6,n=s
pos=i
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
मानवानाम् मानव pos=n,g=m,c=6,n=p
pos=i
साधनम् साधन pos=n,g=n,c=2,n=s