Original

लोकादिं विश्वकर्माणमजमीशानमव्ययम् ।मनसः परमां योनिं खं वायुं ज्योतिषां निधिम् ॥ ४० ॥

Segmented

लोकादिम् विश्वकर्माणम् अजम् ईशानम् अव्ययम् मनसः परमाम् योनिम् खम् वायुम् ज्योतिषाम् निधिम्

Analysis

Word Lemma Parse
लोकादिम् लोकादि pos=n,g=m,c=2,n=s
विश्वकर्माणम् विश्वकर्मन् pos=n,g=m,c=2,n=s
अजम् अज pos=n,g=m,c=2,n=s
ईशानम् ईशान pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
मनसः मनस् pos=n,g=n,c=6,n=s
परमाम् परम pos=a,g=f,c=2,n=s
योनिम् योनि pos=n,g=f,c=2,n=s
खम् pos=n,g=n,c=2,n=s
वायुम् वायु pos=n,g=m,c=2,n=s
ज्योतिषाम् ज्योतिस् pos=n,g=n,c=6,n=p
निधिम् निधि pos=n,g=m,c=2,n=s