Original

प्रत्युत्थाय च गोविन्दं स तस्मायासनं ददौ ।न चासने स्वयं बुद्धिं बीभत्सुर्व्यदधात्तदा ॥ ४ ॥

Segmented

प्रत्युत्थाय च गोविन्दम् स तस्मायासनम् न च आसने स्वयम् बुद्धिम् बीभत्सुः व्यदधात् तदा

Analysis

Word Lemma Parse
प्रत्युत्थाय प्रत्युत्था pos=vi
pos=i
गोविन्दम् गोविन्द pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तस्मायासनम् दा pos=v,p=3,n=s,l=lit
pos=i
pos=i
आसने आसन pos=n,g=n,c=7,n=s
स्वयम् स्वयम् pos=i
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
व्यदधात् विधा pos=v,p=3,n=s,l=lan
तदा तदा pos=i