Original

स्तूयमानं स्तवैर्दिव्यैर्मुनिभिर्ब्रह्मवादिभिः ।गोप्तारं सर्वभूतानामिष्वासधरमच्युतम् ॥ ३८ ॥

Segmented

स्तूयमानम् स्तवैः दिव्यैः मुनिभिः ब्रह्म-वादिभिः गोप्तारम् सर्व-भूतानाम् इष्वास-धरम् अच्युतम्

Analysis

Word Lemma Parse
स्तूयमानम् स्तु pos=va,g=m,c=2,n=s,f=part
स्तवैः स्तव pos=n,g=m,c=3,n=p
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
मुनिभिः मुनि pos=n,g=m,c=3,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिभिः वादिन् pos=a,g=m,c=3,n=p
गोप्तारम् गोप्तृ pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
इष्वास इष्वास pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
अच्युतम् अच्युत pos=n,g=m,c=2,n=s