Original

समासाद्य तु तं शैलं शैलाग्रे समवस्थितम् ।तपोनित्यं महात्मानमपश्यद्वृषभध्वजम् ॥ ३४ ॥

Segmented

समासाद्य तु तम् शैलम् शैल-अग्रे समवस्थितम् तपः-नित्यम् महात्मानम् अपश्यद् वृषभध्वजम्

Analysis

Word Lemma Parse
समासाद्य समासादय् pos=vi
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
शैलम् शैल pos=n,g=m,c=2,n=s
शैल शैल pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
समवस्थितम् समवस्था pos=va,g=m,c=2,n=s,f=part
तपः तपस् pos=n,comp=y
नित्यम् नित्य pos=a,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
अपश्यद् पश् pos=v,p=3,n=s,l=lan
वृषभध्वजम् वृषभध्वज pos=n,g=m,c=2,n=s