Original

ग्रहनक्षत्रसोमानां सूर्याग्न्योश्च समत्विषम् ।अपश्यत तदा पार्थो ज्वलन्तमिव पर्वतम् ॥ ३३ ॥

Segmented

ग्रह-नक्षत्र-सोमानाम् सूर्य-अग्न्योः च सम-त्विषम् अपश्यत तदा पार्थो ज्वलन्तम् इव पर्वतम्

Analysis

Word Lemma Parse
ग्रह ग्रह pos=n,comp=y
नक्षत्र नक्षत्र pos=n,comp=y
सोमानाम् सोम pos=n,g=m,c=6,n=p
सूर्य सूर्य pos=n,comp=y
अग्न्योः अग्नि pos=n,g=m,c=6,n=d
pos=i
सम सम pos=n,comp=y
त्विषम् त्विष् pos=n,g=m,c=2,n=s
अपश्यत पश् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s