Original

वियद्द्यां पृथिवीं चैव पश्यन्विष्णुपदे व्रजन् ।विस्मितः सह कृष्णेन क्षिप्तो बाण इवात्यगात् ॥ ३२ ॥

Segmented

वियद् द्याम् पृथिवीम् च एव पश्यन् विष्णु-पदे व्रजन् विस्मितः सह कृष्णेन क्षिप्तो बाण इव अत्यगात्

Analysis

Word Lemma Parse
वियद् वियन्त् pos=n,g=n,c=2,n=s
द्याम् दिव् pos=n,g=,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
विष्णु विष्णु pos=n,comp=y
पदे पद pos=n,g=n,c=7,n=s
व्रजन् व्रज् pos=va,g=m,c=1,n=s,f=part
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
क्षिप्तो क्षिप् pos=va,g=m,c=1,n=s,f=part
बाण बाण pos=n,g=m,c=1,n=s
इव इव pos=i
अत्यगात् अतिगा pos=v,p=3,n=s,l=lun