Original

वृषदंशं च शैलेन्द्रं महामन्दरमेव च ।अप्सरोभिः समाकीर्णं किंनरैश्चोपशोभितम् ॥ २९ ॥

Segmented

वृषदंशम् च शैल-इन्द्रम् महा-मन्दरम् एव च अप्सरोभिः समाकीर्णम् किन्नरैः च उपशोभितम्

Analysis

Word Lemma Parse
वृषदंशम् वृषदंश pos=n,g=m,c=2,n=s
pos=i
शैल शैल pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मन्दरम् मन्दर pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
समाकीर्णम् समाकृ pos=va,g=m,c=2,n=s,f=part
किन्नरैः किंनर pos=n,g=m,c=3,n=p
pos=i
उपशोभितम् उपशोभय् pos=va,g=m,c=2,n=s,f=part