Original

सुशृङ्गं शतशृङ्गं च शर्यातिवनमेव च ।पुण्यमश्वशिरःस्थानं स्थानमाथर्वणस्य च ॥ २८ ॥

Segmented

सु शृङ्गम् शतशृङ्गम् च शर्याति-वनम् एव च पुण्यम् अश्वशिरस्-स्थानम् स्थानम् आथर्वणस्य च

Analysis

Word Lemma Parse
सु सु pos=i
शृङ्गम् शृङ्ग pos=n,g=m,c=2,n=s
शतशृङ्गम् शतशृङ्ग pos=n,g=m,c=2,n=s
pos=i
शर्याति शर्याति pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
अश्वशिरस् अश्वशिरस् pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
आथर्वणस्य आथर्वण pos=n,g=m,c=6,n=s
pos=i