Original

स्निग्धाञ्जनचयाकारं संप्राप्तः कालपर्वतम् ।पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम् ।ब्रह्मतुङ्गं नदीश्चान्यास्तथा जनपदानपि ॥ २७ ॥

Segmented

स्निग्ध-अञ्जन-चय-आकारम् सम्प्राप्तः कालपर्वतम् पुण्यम् हिमवतः पादम् मणिमन्तम् च पर्वतम् ब्रह्मतुङ्गम् नदीः च अन्याः तथा जनपदान् अपि

Analysis

Word Lemma Parse
स्निग्ध स्निग्ध pos=a,comp=y
अञ्जन अञ्जन pos=n,comp=y
चय चय pos=n,comp=y
आकारम् आकार pos=n,g=m,c=2,n=s
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
कालपर्वतम् कालपर्वत pos=n,g=m,c=2,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
हिमवतः हिमवन्त् pos=n,g=m,c=6,n=s
पादम् पाद pos=n,g=m,c=2,n=s
मणिमन्तम् मणिमन्त् pos=n,g=m,c=2,n=s
pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
ब्रह्मतुङ्गम् ब्रह्मतुङ्ग pos=n,g=m,c=2,n=s
नदीः नदी pos=n,g=f,c=2,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=2,n=p
तथा तथा pos=i
जनपदान् जनपद pos=n,g=m,c=2,n=p
अपि अपि pos=i