Original

मन्दरस्य प्रदेशांश्च किंनरोद्गीतनादितान् ।हेमरूप्यमयैः शृङ्गैर्नानौषधिविदीपितान् ।तथा मन्दारवृक्षैश्च पुष्पितैरुपशोभितान् ॥ २६ ॥

Segmented

मन्दरस्य प्रदेशान् च किन्नर-उद्गीत-नादितान् हेम-रूप्य-मयैः शृङ्गैः नाना ओषधि-विदीपितान् तथा मन्दार-वृक्षैः च पुष्पितैः उपशोभितान्

Analysis

Word Lemma Parse
मन्दरस्य मन्दर pos=n,g=m,c=6,n=s
प्रदेशान् प्रदेश pos=n,g=m,c=2,n=p
pos=i
किन्नर किंनर pos=n,comp=y
उद्गीत उद्गीत pos=n,comp=y
नादितान् नादय् pos=va,g=m,c=2,n=p,f=part
हेम हेमन् pos=n,comp=y
रूप्य रूप्य pos=n,comp=y
मयैः मय pos=a,g=n,c=3,n=p
शृङ्गैः शृङ्ग pos=n,g=n,c=3,n=p
नाना नाना pos=i
ओषधि ओषधि pos=n,comp=y
विदीपितान् विदीपय् pos=va,g=m,c=2,n=p,f=part
तथा तथा pos=i
मन्दार मन्दार pos=n,comp=y
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
pos=i
पुष्पितैः पुष्पित pos=a,g=m,c=3,n=p
उपशोभितान् उपशोभय् pos=va,g=m,c=2,n=p,f=part