Original

उदीच्यां दिशि धर्मात्मा सोऽपश्यच्छ्वेतपर्वतम् ।कुबेरस्य विहारे च नलिनीं पद्मभूषिताम् ॥ २३ ॥

Segmented

उदीच्याम् दिशि धर्म-आत्मा सो अपश्यत् श्वेतपर्वतम् कुबेरस्य विहारे च नलिनीम् पद्म-भूषिताम्

Analysis

Word Lemma Parse
उदीच्याम् उदञ्च् pos=a,g=f,c=7,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan
श्वेतपर्वतम् श्वेतपर्वत pos=n,g=m,c=2,n=s
कुबेरस्य कुबेर pos=n,g=m,c=6,n=s
विहारे विहार pos=n,g=m,c=7,n=s
pos=i
नलिनीम् नलिनी pos=n,g=f,c=2,n=s
पद्म पद्म pos=n,comp=y
भूषिताम् भूषय् pos=va,g=f,c=2,n=s,f=part