Original

ज्योतिर्भिश्च समाकीर्णं सिद्धचारणसेवितम् ।वायुवेगगतिः पार्थः खं भेजे सहकेशवः ॥ २१ ॥

Segmented

ज्योतिस् च समाकीर्णम् सिद्ध-चारण-सेवितम् वायु-वेग-गतिः पार्थः खम् भेजे सह केशवः

Analysis

Word Lemma Parse
ज्योतिस् ज्योतिस् pos=n,g=n,c=3,n=p
pos=i
समाकीर्णम् समाकृ pos=va,g=n,c=2,n=s,f=part
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
सेवितम् सेव् pos=va,g=n,c=2,n=s,f=part
वायु वायु pos=n,comp=y
वेग वेग pos=n,comp=y
गतिः गति pos=n,g=m,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
खम् pos=n,g=n,c=2,n=s
भेजे भज् pos=v,p=3,n=s,l=lit
सह सह pos=i
केशवः केशव pos=n,g=m,c=1,n=s