Original

तं तु शोकेन संतप्तं स्वप्ने कपिवरध्वजम् ।आससाद महातेजा ध्यायन्तं गरुडध्वजः ॥ २ ॥

Segmented

तम् तु शोकेन संतप्तम् स्वप्ने कपि-वर-ध्वजम् आससाद महा-तेजाः ध्यायन्तम् गरुडध्वजः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
शोकेन शोक pos=n,g=m,c=3,n=s
संतप्तम् संतप् pos=va,g=m,c=2,n=s,f=part
स्वप्ने स्वप्न pos=n,g=m,c=7,n=s
कपि कपि pos=n,comp=y
वर वर pos=a,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
ध्यायन्तम् ध्या pos=va,g=m,c=2,n=s,f=part
गरुडध्वजः गरुडध्वज pos=n,g=m,c=1,n=s