Original

ततः कृष्णवचः श्रुत्वा संस्पृश्याम्भो धनंजयः ।भूमावासीन एकाग्रो जगाम मनसा भवम् ॥ १९ ॥

Segmented

ततः कृष्ण-वचः श्रुत्वा संस्पृश्य अम्भः धनंजयः भूमौ आसीनः एकाग्रो जगाम मनसा भवम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृष्ण कृष्ण pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
संस्पृश्य संस्पृश् pos=vi
अम्भः अम्भस् pos=n,g=n,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
आसीनः आस् pos=va,g=m,c=1,n=s,f=part
एकाग्रो एकाग्र pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
मनसा मनस् pos=n,g=n,c=3,n=s
भवम् भव pos=n,g=m,c=2,n=s