Original

तं देवं मनसा ध्यायञ्जोषमास्स्व धनंजय ।ततस्तस्य प्रसादात्त्वं भक्तः प्राप्स्यसि तन्महत् ॥ १८ ॥

Segmented

तम् देवम् मनसा ध्यायञ् जोषम् आस्स्व धनंजय ततस् तस्य प्रसादात् त्वम् भक्तः प्राप्स्यसि तत् महत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
ध्यायञ् ध्या pos=va,g=m,c=1,n=s,f=part
जोषम् जोष pos=n,g=m,c=2,n=s
आस्स्व आस् pos=v,p=2,n=s,l=lot
धनंजय धनंजय pos=n,g=m,c=8,n=s
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भक्तः भक्त pos=n,g=m,c=1,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s