Original

यदि तद्विदितं तेऽद्य श्वो हन्तासि जयद्रथम् ।अथ ज्ञातुं प्रपद्यस्व मनसा वृषभध्वजम् ॥ १७ ॥

Segmented

यदि तद् विदितम् ते ऽद्य श्वो हन्तासि जयद्रथम् अथ ज्ञातुम् प्रपद्यस्व मनसा वृषभध्वजम्

Analysis

Word Lemma Parse
यदि यदि pos=i
तद् तद् pos=n,g=n,c=1,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
श्वो श्वस् pos=i
हन्तासि हन् pos=v,p=2,n=s,l=lrt
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
अथ अथ pos=i
ज्ञातुम् ज्ञा pos=vi
प्रपद्यस्व प्रपद् pos=v,p=2,n=s,l=lot
मनसा मनस् pos=n,g=n,c=3,n=s
वृषभध्वजम् वृषभध्वज pos=n,g=m,c=2,n=s