Original

पार्थ पाशुपतं नाम परमास्त्रं सनातनम् ।येन सर्वान्मृधे दैत्याञ्जघ्ने देवो महेश्वरः ॥ १६ ॥

Segmented

पार्थ पाशुपतम् नाम परम-अस्त्रम् सनातनम् येन सर्वान् मृधे दैत्याञ् जघ्ने देवो महेश्वरः

Analysis

Word Lemma Parse
पार्थ पार्थ pos=n,g=m,c=8,n=s
पाशुपतम् पाशुपत pos=a,g=n,c=2,n=s
नाम नाम pos=i
परम परम pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
सनातनम् सनातन pos=a,g=n,c=2,n=s
येन यद् pos=n,g=n,c=3,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
मृधे मृध pos=n,g=m,c=7,n=s
दैत्याञ् दैत्य pos=n,g=m,c=2,n=p
जघ्ने हन् pos=v,p=3,n=s,l=lit
देवो देव pos=n,g=m,c=1,n=s
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s