Original

इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः ।हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे वृतः ॥ १५ ॥

Segmented

इदम् वाक्यम् महा-तेजाः बभाषे पुष्करेक्षणः हित-अर्थम् पाण्डु-पुत्रस्य सैन्धवस्य वधे वृतः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit
पुष्करेक्षणः पुष्करेक्षण pos=n,g=m,c=1,n=s
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
वधे वध् pos=v,p=1,n=s,l=lat
वृतः वृ pos=va,g=m,c=1,n=s,f=part