Original

शोकस्थानं तु तच्छ्रुत्वा पार्थस्य द्विजकेतनः ।संस्पृश्याम्भस्ततः कृष्णः प्राङ्मुखः समवस्थितः ॥ १४ ॥

Segmented

शोक-स्थानम् तु तत् श्रुत्वा पार्थस्य द्विज-केतनः संस्पृश्य अम्भः ततस् कृष्णः प्राच्-मुखः समवस्थितः

Analysis

Word Lemma Parse
शोक शोक pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=2,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
द्विज द्विज pos=n,comp=y
केतनः केतन pos=n,g=m,c=1,n=s
संस्पृश्य संस्पृश् pos=vi
अम्भः अम्भस् pos=n,g=n,c=2,n=s
ततस् ततस् pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
प्राच् प्राञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
समवस्थितः समवस्था pos=va,g=m,c=1,n=s,f=part