Original

दश चैका च ताः कृष्ण अक्षौहिण्यः सुदुर्जयाः ।प्रतिज्ञायां च हीनायां कथं जीवेत मद्विधः ॥ १२ ॥

Segmented

दश च एका च ताः कृष्ण अक्षौहिण्यः सु दुर्जय प्रतिज्ञायाम् च हीनायाम् कथम् जीवेत मद्विधः

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=1,n=s
pos=i
एका एक pos=n,g=f,c=1,n=s
pos=i
ताः तद् pos=n,g=f,c=1,n=p
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
अक्षौहिण्यः अक्षौहिणी pos=n,g=f,c=1,n=p
सु सु pos=i
दुर्जय दुर्जय pos=a,g=f,c=1,n=p
प्रतिज्ञायाम् प्रतिज्ञा pos=n,g=f,c=7,n=s
pos=i
हीनायाम् हा pos=va,g=f,c=7,n=s,f=part
कथम् कथम् pos=i
जीवेत जीव् pos=v,p=3,n=s,l=vidhilin
मद्विधः मद्विध pos=a,g=m,c=1,n=s