Original

संजय उवाच ।कुन्तीपुत्रस्तु तं मन्त्रं स्मरन्नेव धनंजयः ।प्रतिज्ञामात्मनो रक्षन्मुमोहाचिन्त्यविक्रमः ॥ १ ॥

Segmented

संजय उवाच कुन्ती-पुत्रः तु तम् मन्त्रम् स्मरन्न् एव धनंजयः प्रतिज्ञाम् आत्मनो रक्षन् मुमोह अचिन्त्य-विक्रमः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
स्मरन्न् स्मृ pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
मुमोह मुह् pos=v,p=3,n=s,l=lit
अचिन्त्य अचिन्त्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s