Original

तैर्यतद्भिरियं सत्या श्रुता सत्यवतस्तव ।प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन ॥ ९ ॥

Segmented

तैः यतद्भिः इयम् सत्या श्रुता सत्यवत् ते प्रतिज्ञा सिन्धुराजस्य वधे राजीव-लोचन

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
यतद्भिः यत् pos=va,g=m,c=3,n=p,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
सत्या सत्य pos=a,g=f,c=1,n=s
श्रुता श्रु pos=va,g=f,c=1,n=s,f=part
सत्यवत् सत्यवत् pos=a,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रतिज्ञा प्रतिज्ञा pos=n,g=f,c=1,n=s
सिन्धुराजस्य सिन्धुराज pos=n,g=m,c=6,n=s
वधे वध pos=n,g=m,c=7,n=s
राजीव राजीव pos=n,comp=y
लोचन लोचन pos=n,g=m,c=8,n=s