Original

अभिमन्युवधं श्रुत्वा ध्रुवमार्तो धनंजयः ।रात्रौ निर्यास्यति क्रोधादिति मत्वा व्यवस्थिताः ॥ ८ ॥

Segmented

अभिमन्यु-वधम् श्रुत्वा ध्रुवम् आर्तो धनंजयः रात्रौ निर्यास्यति क्रोधाद् इति मत्वा व्यवस्थिताः

Analysis

Word Lemma Parse
अभिमन्यु अभिमन्यु pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
ध्रुवम् ध्रुवम् pos=i
आर्तो आर्त pos=a,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
निर्यास्यति निर्या pos=v,p=3,n=s,l=lrt
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
इति इति pos=i
मत्वा मन् pos=vi
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part