Original

सुमहाञ्शब्दसंपातः कौरवाणां महाभुज ।आसीन्नागाश्वपत्तीनां रथघोषश्च भैरवः ॥ ७ ॥

Segmented

सु महान् शब्द-सम्पातः कौरवाणाम् महा-भुज आसीत् नाग-अश्व-पत्तीनाम् रथ-घोषः च भैरवः

Analysis

Word Lemma Parse
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
शब्द शब्द pos=n,comp=y
सम्पातः सम्पात pos=n,g=m,c=1,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
भुज भुज pos=n,g=m,c=8,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
पत्तीनाम् पत्ति pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
pos=i
भैरवः भैरव pos=a,g=m,c=1,n=s