Original

तेन शब्देन वित्रस्ता धार्तराष्ट्राः ससैन्धवाः ।नाकस्मात्सिंहनादोऽयमिति मत्वा व्यवस्थिताः ॥ ६ ॥

Segmented

तेन शब्देन वित्रस्ता धार्तराष्ट्राः स सैन्धवाः न अकस्मात् सिंहनादो ऽयम् इति मत्वा व्यवस्थिताः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
वित्रस्ता वित्रस् pos=va,g=m,c=1,n=p,f=part
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
pos=i
सैन्धवाः सैन्धव pos=n,g=m,c=1,n=p
pos=i
अकस्मात् अकस्मात् pos=i
सिंहनादो सिंहनाद pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
मत्वा मन् pos=vi
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part