Original

यथा प्रभातां रजनीं कल्पितः स्याद्रथो मम ।तथा कार्यं त्वया कृष्ण कार्यं हि महदुद्यतम् ॥ ५६ ॥

Segmented

यथा प्रभाताम् रजनीम् कल्पितः स्याद् रथो मम तथा कार्यम् त्वया कृष्ण कार्यम् हि महद् उद्यतम्

Analysis

Word Lemma Parse
यथा यथा pos=i
प्रभाताम् प्रभा pos=va,g=f,c=2,n=s,f=part
रजनीम् रजनी pos=n,g=f,c=2,n=s
कल्पितः कल्पय् pos=va,g=m,c=1,n=s,f=part
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
रथो रथ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
तथा तथा pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
हि हि pos=i
महद् महत् pos=a,g=n,c=1,n=s
उद्यतम् उद्यम् pos=va,g=n,c=1,n=s,f=part