Original

ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु संनतिः ।श्रीर्ध्रुवा चापि दक्षेषु ध्रुवो नारायणे जयः ॥ ५४ ॥

Segmented

ध्रुवम् वै ब्राह्मणे सत्यम् ध्रुवा साधुषु संनतिः श्रीः ध्रुवा च अपि दक्षेषु ध्रुवो नारायणे जयः

Analysis

Word Lemma Parse
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s
वै वै pos=i
ब्राह्मणे ब्राह्मण pos=n,g=m,c=7,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
ध्रुवा ध्रुव pos=a,g=f,c=1,n=s
साधुषु साधु pos=a,g=m,c=7,n=p
संनतिः संनति pos=n,g=f,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
ध्रुवा ध्रुव pos=a,g=f,c=1,n=s
pos=i
अपि अपि pos=i
दक्षेषु दक्ष pos=a,g=m,c=7,n=p
ध्रुवो ध्रुव pos=a,g=m,c=1,n=s
नारायणे नारायण pos=n,g=m,c=7,n=s
जयः जय pos=n,g=m,c=1,n=s