Original

गाण्डीवं च धनुर्दिव्यं योद्धा चाहं नरर्षभ ।त्वं च यन्ता हृषीकेश किं नु स्यादजितं मया ॥ ५० ॥

Segmented

गाण्डीवम् च धनुः दिव्यम् योद्धा च अहम् नर-ऋषभ त्वम् च यन्ता हृषीकेश किम् नु स्याद् अजितम् मया

Analysis

Word Lemma Parse
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
योद्धा युध् pos=v,p=3,n=s,l=lrt
pos=i
अहम् मद् pos=n,g=,c=1,n=s
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
यन्ता यम् pos=v,p=3,n=s,l=lrt
हृषीकेश हृषीकेश pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अजितम् अजित pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s