Original

त्वया वै संप्रतिज्ञाते सिन्धुराजवधे तदा ।सिंहनादः सवादित्रः सुमहानिह तैः श्रुतः ॥ ५ ॥

Segmented

त्वया वै सम्प्रतिज्ञाते सिन्धुराज-वधे तदा सिंहनादः स वादित्रः सु महान् इह तैः श्रुतः

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
वै वै pos=i
सम्प्रतिज्ञाते सम्प्रतिज्ञा pos=va,g=m,c=7,n=s,f=part
सिन्धुराज सिन्धुराज pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
तदा तदा pos=i
सिंहनादः सिंहनाद pos=n,g=m,c=1,n=s
pos=i
वादित्रः वादित्र pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
इह इह pos=i
तैः तद् pos=n,g=m,c=3,n=p
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part