Original

सर्वक्षीरान्नभोक्तारः पापाचारा रणाजिरे ।मया सराजका बाणैर्नुन्ना नंक्ष्यन्ति सैन्धवाः ॥ ४८ ॥

Segmented

सर्व-क्षीर-अन्न-भोक्तृ पाप-आचाराः रण-अजिरे मया स राजकाः बाणैः नुन्ना नङ्क्ष्यन्ति सैन्धवाः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
क्षीर क्षीर pos=n,comp=y
अन्न अन्न pos=n,comp=y
भोक्तृ भोक्तृ pos=n,g=m,c=1,n=p
पाप पाप pos=a,comp=y
आचाराः आचार pos=n,g=m,c=1,n=p
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
pos=i
राजकाः राजक pos=n,g=m,c=1,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
नुन्ना नुद् pos=va,g=m,c=1,n=p,f=part
नङ्क्ष्यन्ति नश् pos=v,p=3,n=p,l=lrt
सैन्धवाः सैन्धव pos=n,g=m,c=1,n=p