Original

बह्वागस्कृत्कुसंबन्धी पापदेशसमुद्भवः ।मया सैन्धवको राजा हतः स्वाञ्शोचयिष्यति ॥ ४७ ॥

Segmented

बहु-आगस्कृत् कुसंबन्धी पाप-देश-समुद्भवः मया सैन्धवको राजा हतः स्वाञ् शोचयिष्यति

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
आगस्कृत् आगस्कृत् pos=a,g=m,c=1,n=s
कुसंबन्धी कुसंबन्धिन् pos=a,g=m,c=1,n=s
पाप पाप pos=a,comp=y
देश देश pos=n,comp=y
समुद्भवः समुद्भव pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
सैन्धवको सैन्धवक pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
स्वाञ् स्व pos=a,g=m,c=2,n=p
शोचयिष्यति शोचय् pos=v,p=3,n=s,l=lrt