Original

शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः ।आस्तीर्यमाणां पृथिवीं द्रष्टासि श्वो मया युधि ॥ ४५ ॥

Segmented

शर-वेग-समुत्कृत्तैः राज्ञाम् केशव मूर्धभिः आस्तीर्यमाणाम् पृथिवीम् द्रष्टासि श्वो मया युधि

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
वेग वेग pos=n,comp=y
समुत्कृत्तैः समुत्कृत् pos=va,g=m,c=3,n=p,f=part
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
केशव केशव pos=n,g=m,c=8,n=s
मूर्धभिः मूर्धन् pos=n,g=m,c=3,n=p
आस्तीर्यमाणाम् आस्तृ pos=va,g=f,c=2,n=s,f=part
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
द्रष्टासि दृश् pos=v,p=2,n=s,l=lrt
श्वो श्वस् pos=i
मया मद् pos=n,g=,c=3,n=s
युधि युध् pos=n,g=f,c=7,n=s