Original

ब्राह्मेणास्त्रेण चास्त्राणि हन्यमानानि संयुगे ।मया द्रष्टासि सर्वेषां सैन्धवस्याभिरक्षिणाम् ॥ ४४ ॥

Segmented

ब्राह्मेण अस्त्रेण च अस्त्राणि हन्यमानानि संयुगे मया द्रष्टासि सर्वेषाम् सैन्धवस्य अभिरक्षिन्

Analysis

Word Lemma Parse
ब्राह्मेण ब्राह्म pos=a,g=n,c=3,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
हन्यमानानि हन् pos=va,g=n,c=2,n=p,f=part
संयुगे संयुग pos=n,g=n,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
द्रष्टासि दृश् pos=v,p=2,n=s,l=lrt
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
अभिरक्षिन् अभिरक्षिन् pos=a,g=m,c=6,n=p