Original

यमात्कुबेराद्वरुणाद्रुद्रादिन्द्राच्च यन्मया ।उपात्तमस्त्रं घोरं वै तद्द्रष्टारो नरा युधि ॥ ४३ ॥

Segmented

यमात् कुबेराद् वरुणाद् रुद्राद् इन्द्रात् च यत् मया उपात्तम् अस्त्रम् घोरम् वै तद् द्रष्टारो नरा युधि

Analysis

Word Lemma Parse
यमात् यम pos=n,g=m,c=5,n=s
कुबेराद् कुबेर pos=n,g=m,c=5,n=s
वरुणाद् वरुण pos=n,g=m,c=5,n=s
रुद्राद् रुद्र pos=n,g=m,c=5,n=s
इन्द्रात् इन्द्र pos=n,g=m,c=5,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
उपात्तम् उपदा pos=va,g=n,c=1,n=s,f=part
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
वै वै pos=i
तद् तद् pos=n,g=n,c=2,n=s
द्रष्टारो दृश् pos=v,p=3,n=p,l=lrt
नरा नर pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s