Original

गाण्डीवप्रेषिता बाणा मनोनिलसमा जवे ।नृनागाश्वान्विदेहासून्कर्तारश्च सहस्रशः ॥ ४२ ॥

Segmented

गाण्डीव-प्रेषिताः बाणा मनः-अनिल-समाः जवे नृ-नाग-अश्वान् विदेह-असून् कर्तारः च सहस्रशः

Analysis

Word Lemma Parse
गाण्डीव गाण्डीव pos=n,comp=y
प्रेषिताः प्रेषय् pos=va,g=m,c=1,n=p,f=part
बाणा बाण pos=n,g=m,c=1,n=p
मनः मनस् pos=n,comp=y
अनिल अनिल pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
जवे जव pos=n,g=m,c=7,n=s
नृ नृ pos=n,comp=y
नाग नाग pos=n,comp=y
अश्वान् अश्व pos=n,g=m,c=2,n=p
विदेह विदेह pos=a,comp=y
असून् असु pos=n,g=m,c=2,n=p
कर्तारः कृ pos=v,p=3,n=p,l=lrt
pos=i
सहस्रशः सहस्रशस् pos=i