Original

नरनागाश्वदेहेभ्यो विस्रविष्यति शोणितम् ।पतद्भ्यः पतितेभ्यश्च विभिन्नेभ्यः शितैः शरैः ॥ ४१ ॥

Segmented

नर-नाग-अश्व-देहेभ्यः विस्रविष्यति शोणितम् पतद्भ्यः पतितेभ्यः च विभिन्नेभ्यः शितैः शरैः

Analysis

Word Lemma Parse
नर नर pos=n,comp=y
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
देहेभ्यः देह pos=n,g=m,c=5,n=p
विस्रविष्यति विस्रु pos=v,p=3,n=s,l=lrt
शोणितम् शोणित pos=n,g=n,c=1,n=s
पतद्भ्यः पत् pos=va,g=m,c=5,n=p,f=part
पतितेभ्यः पत् pos=va,g=m,c=5,n=p,f=part
pos=i
विभिन्नेभ्यः विभिद् pos=va,g=m,c=5,n=p,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p