Original

द्रष्टासि श्वो महेष्वासान्नाराचैस्तिग्मतेजनैः ।शृङ्गाणीव गिरेर्वज्रैर्दार्यमाणान्मया युधि ॥ ४० ॥

Segmented

द्रष्टासि श्वो महा-इष्वासान् नाराचैस् तिग्म-तेजनैः शृङ्गाणि इव गिरेः वज्रैः दारय् मया युधि

Analysis

Word Lemma Parse
द्रष्टासि दृश् pos=v,p=2,n=s,l=lrt
श्वो श्वस् pos=i
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
नाराचैस् नाराच pos=n,g=m,c=3,n=p
तिग्म तिग्म pos=a,comp=y
तेजनैः तेजन pos=n,g=m,c=3,n=p
शृङ्गाणि शृङ्ग pos=n,g=n,c=2,n=p
इव इव pos=i
गिरेः गिरि pos=n,g=m,c=6,n=s
वज्रैः वज्र pos=n,g=n,c=3,n=p
दारय् दारय् pos=va,g=m,c=2,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
युधि युध् pos=n,g=f,c=7,n=s