Original

धार्तराष्ट्रस्य शिबिरे मया प्रणिहिताश्चराः ।त इमे शीघ्रमागम्य प्रवृत्तिं वेदयन्ति नः ॥ ४ ॥

Segmented

धार्तराष्ट्रस्य शिबिरे मया प्रणिहिताः चराः त इमे शीघ्रम् आगम्य प्रवृत्तिम् वेदयन्ति नः

Analysis

Word Lemma Parse
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
शिबिरे शिबिर pos=n,g=n,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
प्रणिहिताः प्रणिधा pos=va,g=m,c=1,n=p,f=part
चराः चर pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
शीघ्रम् शीघ्रम् pos=i
आगम्य आगम् pos=vi
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
वेदयन्ति वेदय् pos=v,p=3,n=p,l=lat
नः मद् pos=n,g=,c=2,n=p