Original

तस्मिन्द्यूतमिदं बद्धं मन्यते स्म सुयोधनः ।तस्मात्तस्यैव सेनाग्रं भित्त्वा यास्यामि सैन्धवम् ॥ ३९ ॥

Segmented

तस्मिन् द्यूतम् इदम् बद्धम् मन्यते स्म सुयोधनः तस्मात् तस्य एव सेना-अग्रम् भित्त्वा यास्यामि सैन्धवम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
बद्धम् बन्ध् pos=va,g=n,c=2,n=s,f=part
मन्यते मन् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
सेना सेना pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
यास्यामि या pos=v,p=1,n=s,l=lrt
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s