Original

यश्च गोप्ता महेष्वासस्तस्य पापस्य दुर्मतेः ।तमेव प्रथमं द्रोणमभियास्यामि केशव ॥ ३८ ॥

Segmented

यः च गोप्ता महा-इष्वासः तस्य पापस्य दुर्मतेः तम् एव प्रथमम् द्रोणम् अभियास्यामि केशव

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पापस्य पाप pos=a,g=m,c=6,n=s
दुर्मतेः दुर्मति pos=a,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
प्रथमम् प्रथमम् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अभियास्यामि अभिया pos=v,p=1,n=s,l=lrt
केशव केशव pos=n,g=m,c=8,n=s