Original

तथापि बाणैर्निहतं श्वो द्रष्टासि रणे मया ।सत्येन ते शपे कृष्ण तथैवायुधमालभे ॥ ३७ ॥

Segmented

तथा अपि बाणैः निहतम् श्वो द्रष्टासि रणे मया सत्येन ते शपे कृष्ण तथा एव आयुधम् आलभे

Analysis

Word Lemma Parse
तथा तथा pos=i
अपि अपि pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
श्वो श्वस् pos=i
द्रष्टासि दृश् pos=v,p=2,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=4,n=s
शपे शप् pos=v,p=1,n=s,l=lat
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
तथा तथा pos=i
एव एव pos=i
आयुधम् आयुध pos=n,g=n,c=2,n=s
आलभे आलभ् pos=v,p=1,n=s,l=lat