Original

द्रोणस्य मिषतः सोऽहं सगणस्य विलप्यतः ।मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले ॥ ३३ ॥

Segmented

द्रोणस्य मिषतः सो ऽहम् स गणस्य विलप्यतः मूर्धानम् सिन्धुराजस्य पातयिष्यामि भू-तले

Analysis

Word Lemma Parse
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
मिषतः मिष् pos=va,g=m,c=6,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
गणस्य गण pos=n,g=m,c=6,n=s
विलप्यतः विलप् pos=va,g=m,c=6,n=s,f=part
मूर्धानम् मूर्धन् pos=n,g=m,c=2,n=s
सिन्धुराजस्य सिन्धुराज pos=n,g=m,c=6,n=s
पातयिष्यामि पातय् pos=v,p=1,n=s,l=lrt
भू भू pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s