Original

असंमन्त्र्य मया सार्धमतिभारोऽयमुद्यतः ।कथं नु सर्वलोकस्य नावहास्या भवेमहि ॥ ३ ॥

Segmented

असंमन्त्र्य मया सार्धम् अतिभारो ऽयम् उद्यतः कथम् नु सर्व-लोकस्य न अवहस् भवेमहि

Analysis

Word Lemma Parse
असंमन्त्र्य असंमन्त्र्य pos=i
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
अतिभारो अतिभार pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
नु नु pos=i
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
pos=i
अवहस् अवहस् pos=va,g=m,c=1,n=p,f=krtya
भवेमहि भू pos=v,p=1,n=p,l=vidhilin