Original

धनुष्यस्त्रे च वीर्ये च प्राणे चैव तथोरसि ।अविषह्यतमा ह्येते निश्चिताः पार्थ षड्रथाः ।एतानजित्वा सगणान्नैव प्राप्यो जयद्रथः ॥ २८ ॥

Segmented

धनुषि अस्त्रे च वीर्ये च प्राणे च एव तथा उरसि अविषह्यतमा हि एते निश्चिताः पार्थ षड् रथाः एतान् अजित्वा स गणान् न एव प्राप्यो जयद्रथः

Analysis

Word Lemma Parse
धनुषि धनुस् pos=n,g=n,c=7,n=s
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
pos=i
वीर्ये वीर्य pos=n,g=n,c=7,n=s
pos=i
प्राणे प्राण pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
उरसि उरस् pos=n,g=n,c=7,n=s
अविषह्यतमा अविषह्यतम pos=a,g=m,c=1,n=p
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
निश्चिताः निश्चि pos=va,g=m,c=1,n=p,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
षड् षष् pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
अजित्वा अजित्वा pos=i
pos=i
गणान् गण pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
प्राप्यो प्राप् pos=va,g=m,c=1,n=s,f=krtya
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s