Original

शकटः पद्मपश्चार्धो व्यूहो द्रोणेन कल्पितः ।पद्मकर्णिकमध्यस्थः सूचीपाशे जयद्रथः ।स्थास्यते रक्षितो वीरैः सिन्धुराड्युद्धदुर्मदैः ॥ २७ ॥

Segmented

शकटः पद्म-पश्च-अर्धः व्यूहो द्रोणेन कल्पितः पद्म-कर्णिक-मध्य-स्थः सूची-पाशे जयद्रथः स्थास्यते रक्षितो वीरैः सिन्धु-राज् युद्ध-दुर्मदैः

Analysis

Word Lemma Parse
शकटः शकट pos=n,g=m,c=1,n=s
पद्म पद्म pos=n,comp=y
पश्च पश्च pos=a,comp=y
अर्धः अर्ध pos=n,g=m,c=1,n=s
व्यूहो व्यूह pos=n,g=m,c=1,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
कल्पितः कल्पय् pos=va,g=m,c=1,n=s,f=part
पद्म पद्म pos=n,comp=y
कर्णिक कर्णिक pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
सूची सूचि pos=n,comp=y
पाशे पाश pos=n,g=m,c=7,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
स्थास्यते स्था pos=v,p=3,n=s,l=lrt
रक्षितो रक्ष् pos=va,g=m,c=1,n=s,f=part
वीरैः वीर pos=n,g=m,c=3,n=p
सिन्धु सिन्धु pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदैः दुर्मद pos=a,g=m,c=3,n=p