Original

स राज्ञा स्वयमाचार्यो भृशमाक्रन्दितोऽर्जुन ।संविधानं च विहितं रथाश्च किल सज्जिताः ॥ २५ ॥

Segmented

स राज्ञा स्वयम् आचार्यो भृशम् आक्रन्दितो ऽर्जुन संविधानम् च विहितम् रथाः च किल सज्जिताः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
स्वयम् स्वयम् pos=i
आचार्यो आचार्य pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
आक्रन्दितो आक्रन्द् pos=va,g=m,c=1,n=s,f=part
ऽर्जुन अर्जुन pos=n,g=m,c=8,n=s
संविधानम् संविधान pos=n,g=n,c=1,n=s
pos=i
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
किल किल pos=i
सज्जिताः सज्जय् pos=va,g=m,c=1,n=p,f=part