Original

सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महात्मना ।द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे ॥ २४ ॥

Segmented

सो ऽहम् इच्छामि अनुज्ञा रक्षितुम् वा महात्मना द्रोणेन सह पुत्रेण वीरेण यदि मन्यसे

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अनुज्ञा अनुज्ञा pos=vi
रक्षितुम् रक्ष् pos=vi
वा वा pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
यदि यदि pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat