Original

समायुक्तो हि कौन्तेयो वासुदेवेन धीमता ।सामरानपि लोकांस्त्रीन्निहन्यादिति मे मतिः ॥ २३ ॥

Segmented

समायुक्तो हि कौन्तेयो वासुदेवेन धीमता स अमरान् अपि लोकान् त्रीन् निहन्यात् इति मे मतिः

Analysis

Word Lemma Parse
समायुक्तो समायुज् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
pos=i
अमरान् अमर pos=n,g=m,c=2,n=p
अपि अपि pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
निहन्यात् निहन् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s