Original

महेश्वरोऽपि पार्थेन श्रूयते योधितः पुरा ।पदातिना महातेजा गिरौ हिमवति प्रभुः ॥ २१ ॥

Segmented

महेश्वरो ऽपि पार्थेन श्रूयते योधितः पुरा पदातिना महा-तेजाः गिरौ हिमवति प्रभुः

Analysis

Word Lemma Parse
महेश्वरो महेश्वर pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
योधितः योधय् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
पदातिना पदाति pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s
हिमवति हिमवन्त् pos=n,g=m,c=7,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s